A 1378-9(1) Gaṅgālaharī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1378/9
Title: Gaṅgālaharī
Dimensions: 27.5 x 12 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2519
Remarks:
Reel No. A 1378-9 MTM Inventory No.: 94132
Title Gaṃgālaharīṭīkā
Remarks an alternative title is Pīyūṣalaharī, commentary Bālabodhinīṭīkā by Dalapatirāma
Author Jagannātha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 12.0 cm
Folios 1
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title ga.la. and in the lower right-hand margin under the word ramaḥ
Date of Copying SAM 1920
Place of Copying Kāntipuri
Place of Deposit NAK
Accession No. 6/2519
Manuscript Features
Only last folio of the gaṅgālaharī is available.
Commentary is dated vedadvidantakumite 1644?
Excerpts
«Root text: »
imāṃ pīyūṣalaharīñ jagannāthena nirmitām
yaḥ paṭhet tasya sarvatra jāyante (4) jayasaṃpadaḥ 53 (fol. 27r3–4)
«End of the commentary:»
idānīṃ stotranāmasvanāmanibandhanapūrvakaṃ stotraphalam āha
imām iti imām uktalakṣaṇāṃ pīyūṣalaharī pīyūṣasyā 'mṛtasya laharīva laharī paṭhanakartṛṇāṃ mokṣadāyitvād akṣararūpāyāḥ staveti pīyūṣalaharītvenopamānam jagannāthena jagannātha nāmnā kartrā nirmitāṃ kṛtā (!) yaḥ pumān paṭhet tasya puṃsaḥ sarvatra sarvakālaṃ jayasaṃpadaḥ jāyaṃte utpadyaṃte iti śivam 53
saṃvad vedadvidaṃtakumite varṣe śubhe mādhave
māse kṛṣṇadale śaśāṃkadivase śrīdvādaśī sat ithau
dūrgārāmatanūjanirdalapatir gaṃgālaharyās stutes
ṭīkāṃ bālavibodhinīṃ sa niragād bhāgīrathīprītaye (fol. 27r1–2 &5–7)
Colophon
«Root text:»
iti jagannāthaviracitā pīyūṣalaharī || || (fol. 27r4)
«Commentary:»
iti durgārāmasūrisūnudalapatirāmaviracitā gaṃgālaharīṭīkābālabodhinīnāmnī samāptā śubhm samvat 1920 sāla miti adhikaśrāvaṇavadī 30 roja 6 liti (!) midaṃ dvijena kāntipuryāṃ śubham (fol. 27r7–10)
Microfilm Details
Reel No. A 1378/9a
Date of Filming 24-11-1989
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks text on the exposure 4t, two exposures of exposure 4,
Catalogued by MS/SG
Date 15-08-2006
Bibliography